Breaking News
Join telegram chanel https://t.me/GradeupEarning Make money online 100% legal

NCERT Solutions Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम – Here are all the NCERT solutions for Class 7 Sanskrit Chapter 4. This solution contains questions, answers, images, explanations of the complete chapter 4 titled हास्यबालकविसम्मेलनम of Sanskrit taught in class 7. If you are a student of class 7 who is using NCERT Textbook to study Sanskrit, then you must come across chapter 4 हास्यबालकविसम्मेलनम. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम in one place.

NCERT Solutions Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्

Here on AglaSem Schools, you can access to NCERT Book Solutions in free pdf for Sanskrit for Class 7 so that you can refer them as and when required. The NCERT Solutions to the questions after every unit of NCERT textbooks aimed at helping students solving difficult questions.

For a better understanding of this chapter, you should also see summary of Chapter 4 हास्यबालकविसम्मेलनम् , Sanskrit, Class 7.

Class 7
Subject Sanskrit
Book रुचिरा
Chapter Number 4
Chapter Name  

हास्यबालकविसम्मेलनम्

NCERT Solutions Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम्

Class 7, Sanskrit chapter 4, हास्यबालकविसम्मेलनम् solutions are given below in PDF format. You can view them online or download PDF file for future use.

हास्यबालकविसम्मेलनम्

Q.1: उच्चारणं कुरुत।

Ans : DIY
Q.2: मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
अलम्        अन्तः        बहिः        अधः        उपरि
(क) वृक्षस्य ……………………. खगाः वसन्ति।
(ख) ……………………. विवादेन।
(ग) वर्षाकाले गृहात् ………………… मा गच्छ।
(घ) मञ्चस्य ……………………….. श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य ……………………….. प्रविशन्ति।

Ans : (क) वृक्षस्य उपरि खगाः वसन्ति। (ख) अलम् विवादेन। (ग) वर्षाकाले गृहात् बहिः मा गच्छ। (घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति। (ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।
Q.3: अशुद्धं पदं चिनुत-
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।        ……………………….
(ख) रामेण, गृहेण, सर्पेण, गजेण।        ……………………….
(ग) लतया, मातया, रमया, निशया।        ……………………….
(घ) लते, रमे, माते, प्रिये।        ……………………….
(ङ) लिखति, गर्जति, फलति, सेवति।        ……………………….

Ans : (क) गमन्ति (ख) गजेण (ग) मातया (घ) माते (ङ) सेवति
Q.4: मञ्जूषातः समानार्थकपदानि चित्वा  खत-
प्रसन्नतायाः        चिकित्सकम्        लब्ध्वा        शरीरस्य        दक्षाः
प्राप्य        ……………………….
कुशलाः        ……………………….
हर्षस्य        ……………………….
देहस्य        ……………………….
वैद्यम्        ……………………….

Ans :
Q.5: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?
(ख) के कोलाहलं कुर्वन्ति?
(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
(ङ) लोके पुनः पुनः कानि भवन्ति?
(च) किं कृत्वा घृतं पिबेत्?

Ans : (क) मञ्चे चत्वारः बालकवयः उपविष्टाः सन्ति। (ख) श्रोतारः कोलाहलं कुर्वन्ति। (ग) गजाधरः आधुनिकं वैद्यम् उद्दिष्य काव्यं प्रस्तौति। (घ) तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति। (ङ) लोके पुनः पुनः शरीराणि भवन्ति। (च) श्रमं कृत्वा घृतं पिबेत्।
Q.6: मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः …………………… वानरः आसीत्। एकदा नृपः ……………………… आसीत्। वानरः ……………………….. तम् अवीजयत्। तदैव एका …………………………… नृपस्य नासिकायाम् ……………………….। यद्यपि वानरः …………………… व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ……………………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ………………………………….. प्रहारम् अकरोत्। मक्षिका तु उड्डीय ………………………… गता, किन्तु खड्गप्रहारेण नृपस्य नासिका …………………………. अभवत्। अत एवोच्यते- ” मूर्खजनैः सह ………………………………. नोचिता।”

Ans : पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- ” मूर्खजनैः सह मित्रता नोचिता।”
Q.7: विलोमपदानि योजयत-

Ans : विलोमपदानि योजयत-

Did you find NCERT Solutions Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम् helpful? If yes, please comment below. Also please like, and share it with your friends!

NCERT Solutions Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम्- Video

You can also watch the video solutions of NCERT Class7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम् here.

Video – will be available soon.

If you liked the video, please subscribe to our YouTube channel so that you can get more such interesting and useful study resources.

Download NCERT Solutions Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम् In PDF Format

You can also download here the NCERT Solutions Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम् in PDF format.

Click Here to download NCERT Solutions for Class 7 Sanskrit chapter 4 हास्यबालकविसम्मेलनम्

NCERT / CBSE Book for Class 7 Sanskrit

You can download the NCERT Book for Class 7 Sanskrit in PDF format for free. Otherwise you can also buy it easily online.

  • Click here for NCERT Book for Class 7 Sanskrit
  • Click here to buy NCERT Book for Class 7 Sanskrit

All NCERT Solutions Class 7

All NCERT Solutions

You can also check out NCERT Solutions of other classes here. Click on the class number below to go to relevant NCERT Solutions of Class 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12.

Class 4 Class 5 Class 6
Class 7 Class 8 Class 9
Class 10 Class 11 Class 12

Download the NCERT Solutions app for quick access to NCERT Solutions Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्. It will help you stay updated with relevant study material to help you top your class!

Previous Next

The post NCERT Solutions for Class 7 Sanskrit Chapter 4 – हास्यबालकविसम्मेलनम appeared first on AglaSem Schools.



from AglaSem Schools https://ift.tt/3t08BnT
https://ift.tt/3xuMVDS https://ift.tt/3xuMVDS

Post a Comment

Previous Post Next Post