Breaking News
Join telegram chanel https://t.me/GradeupEarning Make money online 100% legal

NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 14 अहह आ च – Here are all the NCERT solutions for Class 6 Sanskrit Chapter 14. This solution contains questions, answers, images, explanations of the complete chapter 14 titled अहह आ च of Sanskrit taught in class 6. If you are a student of class 6 who is using NCERT Textbook to study Sanskrit, then you must come across chapter 14 अहह आ च. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 6 Sanskrit Chapter 14 अहह आ च in one place.

NCERT Solutions Class 6 Sanskrit Chapter 14 अहह आः च

Here on AglaSem Schools, you can access to NCERT Book Solutions in free pdf for Sanskrit for Class 6 so that you can refer them as and when required. The NCERT Solutions to the questions after every unit of NCERT textbooks aimed at helping students solving difficult questions.

For a better understanding of this chapter, you should also see summary of Chapter 14 अहह आः च , Sanskrit, Class 6.

Class 6
Subject Sanskrit
Book रुचिरा
Chapter Number 14
Chapter Name  

अहह आः च

NCERT Solutions Class 6 Sanskrit chapter 14 अहह आः च

Class 6, Sanskrit chapter 14, अहह आः च solutions are given below in PDF format. You can view them online or download PDF file for future use.

अहह आः च

Q.1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

Ans :
Q.2: मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रविशति        सेवकः        मूर्खः        नेतुम्        नीचैः        दुःखितः
(क) चतुरः    ………………..
(ख) आनेतुम्   ………………..
(ग) निर्गच्छति  ………………..
(घ) स्वामी    ………………..
(ङ) प्रसन्नः    ………………..
(च) उच्चैः  ………………..

Ans : (क) चतुरः - मूर्खः (ख) आनेतुम् - नेतुम् (ग) निर्गच्छति - प्रविशति (घ) स्वामी - सेवकः (ङ) प्रसन्नः - दुःखितः (च) उच्चैः - नीचैः
Q.3: मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
इव        अपि        एव        च        उच्चैः
(क) बालकाः बालिकाः ………………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ……………….. गर्जन्ति।
(ग) बकः हंसः ……………….. श्वेतः भवति।


(घ) सत्यम् ……………….. जयते।
(ङ) अहं पठामि, त्वम् ……………….. पठ।

Ans : (क) बालकाः बालिकाः क्रीडाक्षेत्रे क्रीडन्ति। (ख) मेघाः उच्चै गर्जन्ति। (ग) बकः हंसः इव श्वेतः भवति। (घ) सत्यम् एव जयते। (ङ) अहं पठामि, त्वम् अपि पठ।
Q.4: अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः कां व्यथां श्रावयति?
(घ) अन्या मक्षिका कुत्र दशाति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?

Ans : (क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति। (ख) स्वामी चतुरः आसीत्। (ग) अजीजः वृद्धाम् व्यथां श्रावयति। (घ) अन्या मक्षिका ललाटे दशाति। (ङ) स्वामी अजीजाय धनम् दातुं न इच्छति।
Q.5: निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)        
- अजीजः पश्रिमी अस्ति।


(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
……………………………..
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
……………………………..
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
……………………………..
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
……………………………..
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
……………………………..

Ans : यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) - अजीजः पश्रिमी अस्ति। (क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे) - अहं शिक्षकाय धनं दास्यामि। (ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) - परिश्रमी जनः धनं प्राप्यति। (ग) स्वामी उच्चैः वदति। (लृङ्लकारे) - स्वामी उच्चै अवदत्। (घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) - अजीजः पेटिकां गृहश्यति। (ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) - त्वम् उच्चै पठ।
Q.6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।

Ans : (क) अजीजः सरलः परिश्रमी च आसीत्। (ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। (ग) अजीजः पेटिकाम् आनयति। (घ) मक्षिके स्वामिनं दशतः। (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति। (च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

Did you find NCERT Solutions Class 6 Sanskrit chapter 14 अहह आः च helpful? If yes, please comment below. Also please like, and share it with your friends!

NCERT Solutions Class 6 Sanskrit chapter 14 अहह आः च- Video

You can also watch the video solutions of NCERT Class6 Sanskrit chapter 14 अहह आः च here.

Video – will be available soon.

If you liked the video, please subscribe to our YouTube channel so that you can get more such interesting and useful study resources.

Download NCERT Solutions Class 6 Sanskrit chapter 14 अहह आः च In PDF Format

You can also download here the NCERT Solutions Class 6 Sanskrit chapter 14 अहह आः च in PDF format.

Click Here to download NCERT Solutions for Class 6 Sanskrit chapter 14 अहह आः च

NCERT / CBSE Book for Class 6 Sanskrit

You can download the NCERT Book for Class 6 Sanskrit in PDF format for free. Otherwise you can also buy it easily online.

  • Click here for NCERT Book for Class 6 Sanskrit
  • Click here to buy NCERT Book for Class 6 Sanskrit

All NCERT Solutions Class 6

All NCERT Solutions

You can also check out NCERT Solutions of other classes here. Click on the class number below to go to relevant NCERT Solutions of Class 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12.

Class 4 Class 5 Class 6
Class 7 Class 8 Class 9
Class 10 Class 11 Class 12

Download the NCERT Solutions app for quick access to NCERT Solutions Class 6 Sanskrit Chapter 14 अहह आः च. It will help you stay updated with relevant study material to help you top your class!

Previous Next

The post NCERT Solutions for Class 6 Sanskrit Chapter 14 अहह आ च appeared first on AglaSem Schools.



from AglaSem Schools https://ift.tt/3xqpLOW
https://ift.tt/3npHW2C https://ift.tt/3npHW2C

Post a Comment

Previous Post Next Post