Breaking News
Join telegram chanel https://t.me/GradeupEarning Make money online 100% legal

NCERT Solutions Class 7 Sanskrit Chapter 13 अमृतं संस्कृतं ( इकारांत स्त्रीलिंग ) – Here are all the NCERT solutions for Class 7 Sanskrit Chapter 13. This solution contains questions, answers, images, explanations of the complete chapter 13 titled अमृतं संस्कृतं ( इकारांत स्त्रीलिंग ) of Sanskrit taught in class 7. If you are a student of class 7 who is using NCERT Textbook to study Sanskrit, then you must come across chapter 13 अमृतं संस्कृतं ( इकारांत स्त्रीलिंग ). After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतं ( इकारांत स्त्रीलिंग ) in one place.

NCERT Solutions Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्

Here on AglaSem Schools, you can access to NCERT Book Solutions in free pdf for Sanskrit for Class 7 so that you can refer them as and when required. The NCERT Solutions to the questions after every unit of NCERT textbooks aimed at helping students solving difficult questions.

For a better understanding of this chapter, you should also see summary of Chapter 13 अमृतं संस्कृतम् , Sanskrit, Class 7.

Class 7
Subject Sanskrit
Book रुचिरा
Chapter Number 13
Chapter Name  

अमृतं संस्कृतम्

NCERT Solutions Class 7 Sanskrit chapter 13 अमृतं संस्कृतम्

Class 7, Sanskrit chapter 13, अमृतं संस्कृतम् solutions are given below in PDF format. You can view them online or download PDF file for future use.

अमृतं संस्कृतम्

Q.1: उच्चारणं कुरुत-

Ans : DIY
Q.2: प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(क) का भाषा प्राचीनतमा?
(ख) शून्यस्य प्रतिपादनं कः अकरोत्?
(ग) कौटिल्येन रचितं शास्त्रं किम्?
(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
(ङ) काः अभ्युदयाय प्रेरयन्ति

Ans : (क) संस्कृत भाषा प्राचीनतमा। (ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्। (ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति। (घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्। (ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।
Q.3: प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?
(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
(ग) संस्कृत किं शिक्षयति?
(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

Ans : (क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति। (ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। (ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति। (घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।
Q.4: इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

Ans :
Q.5: रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरिक्षतोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

Ans : (क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति? (ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा? (ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति? (घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?
Q.6: उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

Ans :
Q.7: यथायोग्यं संयोज्य लिखत-

Ans :

Did you find NCERT Solutions Class 7 Sanskrit chapter 13 अमृतं संस्कृतम् helpful? If yes, please comment below. Also please like, and share it with your friends!

NCERT Solutions Class 7 Sanskrit chapter 13 अमृतं संस्कृतम्- Video

You can also watch the video solutions of NCERT Class7 Sanskrit chapter 13 अमृतं संस्कृतम् here.

Video – will be available soon.

If you liked the video, please subscribe to our YouTube channel so that you can get more such interesting and useful study resources.

Download NCERT Solutions Class 7 Sanskrit chapter 13 अमृतं संस्कृतम् In PDF Format

You can also download here the NCERT Solutions Class 7 Sanskrit chapter 13 अमृतं संस्कृतम् in PDF format.

Click Here to download NCERT Solutions for Class 7 Sanskrit chapter 13 अमृतं संस्कृतम्

NCERT / CBSE Book for Class 7 Sanskrit

You can download the NCERT Book for Class 7 Sanskrit in PDF format for free. Otherwise you can also buy it easily online.

  • Click here for NCERT Book for Class 7 Sanskrit
  • Click here to buy NCERT Book for Class 7 Sanskrit

All NCERT Solutions Class 7

All NCERT Solutions

You can also check out NCERT Solutions of other classes here. Click on the class number below to go to relevant NCERT Solutions of Class 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12.

Class 4 Class 5 Class 6
Class 7 Class 8 Class 9
Class 10 Class 11 Class 12

Download the NCERT Solutions app for quick access to NCERT Solutions Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्. It will help you stay updated with relevant study material to help you top your class!

Previous Next

The post NCERT Solutions for Class 7 Sanskrit Chapter 13 – अमृतं संस्कृतं ( इकारांत स्त्रीलिंग ) appeared first on AglaSem Schools.



from AglaSem Schools https://ift.tt/3ylcRks
https://ift.tt/3sQ835u https://ift.tt/3sQ835u

Post a Comment

Previous Post Next Post