Breaking News
Join telegram chanel https://t.me/GradeupEarning Make money online 100% legal

NCERT Solutions Class 8 Sanskrit Chapter 12 क रक्षति क रक्षित – Here are all the NCERT solutions for Class 8 Sanskrit Chapter 12. This solution contains questions, answers, images, explanations of the complete chapter 12 titled क रक्षति क रक्षित of Sanskrit taught in class 8. If you are a student of class 8 who is using NCERT Textbook to study Sanskrit, then you must come across chapter 12 क रक्षति क रक्षित. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 8 Sanskrit Chapter 12 क रक्षति क रक्षित in one place.

NCERT Solutions Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

Here on AglaSem Schools, you can access to NCERT Book Solutions in free pdf for Sanskrit for Class 8 so that you can refer them as and when required. The NCERT Solutions to the questions after every unit of NCERT textbooks aimed at helping students solving difficult questions.

For a better understanding of this chapter, you should also see summary of Chapter 12 कः रक्षति कः रक्षितः , Sanskrit, Class 8.

Class 8
Subject Sanskrit
Book रुचिरा
Chapter Number 12
Chapter Name  

कः रक्षति कः रक्षितः

NCERT Solutions Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः

Class 8, Sanskrit chapter 12, कः रक्षति कः रक्षितः solutions are given below in PDF format. You can view them online or download PDF file for future use.

कः रक्षति कः रक्षितः

Q.1: प्रश्नानामुत्तराणि एकपदेन लिखत–
(क) केन पीडितः वैभवः बहिरागतः?
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
(घ) वयं शिक्षिताः अपि कथमाचरामः?
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

Ans : (क) विद्युदभावेन (ख) वृक्षाः (ग) अवकरभाण्डारम् (घ) अशिक्षिता इव (ङ) पर्यावरणस्य (च) तालु
Q.2: पूर्णवाक्येन उत्तराणि लिखत–
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
(ग) विनयः संगीतामाहूय किं वदति?
(घ) रोजलिन् आगत्य किं करोति?
(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?

Ans : (क) परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः। (ख) अस्माभिः बहुभूकिमभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते। (ग) विनयः संगीतामाहूय वदति यत् (घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरमण्डले पातयति। (ङ) अन्ते जोसेफः पर्यावरणरक्षायै कथयति यत् तेषां पितॄणां शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । तथा च पर्यावरेण साकं पशवः अपि रक्षणीयाः।
Q.3: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्?
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?

Ans : (क) केन प्रकारेण एव स्वच्छताभियानमपि गतिं प्राप्स्यति? (ख) धेनुः केन सह प्लास्टिकस्यूतमपि खादति स्म। (ग) किं सर्वथावरुद्धः आसीत्? (घ) सर्वे अवकरं संगृह्य कुत्र पातयन्ति? (ङ) अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते? (च) सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति?
Q.4: सन्धिविच्छेदं पूरयत–
(क)        ग्रीष्मर्तौ        –        .........................        +        ऋृतौ
(ख)        बहिरागत्य        –        बहिः        +        .........................
(ग)        काञ्चित्        –        .........................        +        चित्
(घ)        तद्वनम्        –        .........................        +        वनम्
(ङ)        कलमेत्यादीनि        –        .........................        +        आनन्दप्रदः + ......................
(च)        अतीवानन्दप्रदोऽयम्        –        .........................

Ans : (क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ (ख) बहिरागत्य = बहिः + आगत्य (ग) काञ्चित् = काम् + चित् (घ) तद्वनम् = तत् + वनम् / तद् + वनम् (ङ) कलमेत्यादीनि - कलम + इति + आदीनि (च) अतीवानन्दप्रदोऽयम् - अतीव + आनन्दप्रदः + अयम्
Q.5: विशेषणपदैः सह विशेष्यपदानि योजयत–

Ans :
Q.6: शुद्धकथनानां समक्षम्  आम्  अशुद्धकथनानां समक्षं च  न  इति लिखत–
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

Ans : (क) न (ख) आम् (ग) आम् (घ) आम् (ङ) न (च) न (छ) आम् (ज) आम्
Q.7: घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

Ans : (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति। (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति। (ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्मरं विचारयन्ति। (क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति। (छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति। (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति। (ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

Did you find NCERT Solutions Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः helpful? If yes, please comment below. Also please like, and share it with your friends!

NCERT Solutions Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः- Video

You can also watch the video solutions of NCERT Class8 Sanskrit chapter 12 कः रक्षति कः रक्षितः here.

Video – will be available soon.

If you liked the video, please subscribe to our YouTube channel so that you can get more such interesting and useful study resources.

Download NCERT Solutions Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः In PDF Format

You can also download here the NCERT Solutions Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः in PDF format.

Click Here to download NCERT Solutions for Class 8 Sanskrit chapter 12 कः रक्षति कः रक्षितः

NCERT / CBSE Book for Class 8 Sanskrit

You can download the NCERT Book for Class 8 Sanskrit in PDF format for free. Otherwise you can also buy it easily online.

  • Click here for NCERT Book for Class 8 Sanskrit
  • Click here to buy NCERT Book for Class 8 Sanskrit

All NCERT Solutions Class 8

All NCERT Solutions

You can also check out NCERT Solutions of other classes here. Click on the class number below to go to relevant NCERT Solutions of Class 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12.

Class 4 Class 5 Class 6
Class 7 Class 8 Class 9
Class 10 Class 11 Class 12

Download the NCERT Solutions app for quick access to NCERT Solutions Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः. It will help you stay updated with relevant study material to help you top your class!

Previous  Next

The post NCERT Solutions for Class 8 Sanskrit Chapter 12 क रक्षति क रक्षित appeared first on AglaSem Schools.



from AglaSem Schools https://ift.tt/3gCdbFy
https://ift.tt/3ylhxqF https://ift.tt/3ylhxqF

Post a Comment

Previous Post Next Post