Breaking News
Join telegram chanel https://t.me/GradeupEarning Make money online 100% legal

NCERT Solutions Class 8 Sanskrit Chapter 3 भगवद्कुंजम (नकारंत्पुल्लिंग) – Here are all the NCERT solutions for Class 8 Sanskrit Chapter 3. This solution contains questions, answers, images, explanations of the complete chapter 3 titled भगवद्कुंजम (नकारंत्पुल्लिंग) of Sanskrit taught in class 8. If you are a student of class 8 who is using NCERT Textbook to study Sanskrit, then you must come across chapter 3 बिलस्य वाणी न कदापि में श्रुता भगवद्कुंजम (नकारंत्पुल्लिंग). After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 8 Sanskrit Chapter 3 भगवद्कुंजम (नकारंत्पुल्लिंग) in one place.

NCERT Solutions Class 8 Sanskrit Chapter 3 डिजीभारतम्

Here on AglaSem Schools, you can access to NCERT Book Solutions in free pdf for Sanskrit for Class 8 so that you can refer them as and when required. The NCERT Solutions to the questions after every unit of NCERT textbooks aimed at helping students solving difficult questions.

For a better understanding of this chapter, you should also see summary of Chapter 3 डिजीभारतम् , Sanskrit, Class 8.

Class 8
Subject Sanskrit
Book रुचिरा
Chapter Number 3
Chapter Name  

डिजीभारतम्

NCERT Solutions Class 8 Sanskrit chapter 3 डिजीभारतम्

Class 8, Sanskrit chapter 3, डिजीभारतम् solutions are given below in PDF format. You can view them online or download PDF file for future use.

डिजीभारतम्

Q.1: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

Ans : (क) सम्पूर्णविश्वे (ख) कालपरिवर्तनेन (ग) रूप्यकाणाम् (घ) कर्गदोद्योगे (ङ) चलदूरभाषायन्त्रेण
Q.2: अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(घ) वयम् कस्यां दिशि अग्रेसरामः?
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

Ans : (क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म। (ख) संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति। (ग) चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते। (घ) वयं डिजीभारतम् इत्यस्यां दिशि अग्रे सरामः। (ङ) वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति।
Q.3: रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

Ans : (क) भोजपत्रोपरि किम् आरब्धम्? (ख) लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति? (ग) कुत्र कक्षं सुनिश्चितं भवेत्? (घ) सर्वाणि पत्राणि कुत्र चलदूरभाषयन्त्रे सुरक्षितानि? (ङ) वयं किमर्थं चिकित्सालयं गच्छामः?
Q.4: उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

Ans : (क) मौखिकं ज्ञानम् (ख) मनोगते काले (ग) टंकितानि कार्याणि (घ) महान् उपकारः (ङ) मुद्राविहीनः विनिमयः
Q.5: अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य        +        अस्य
तालपत्र        +        उपरि
च        +        अतिष्ठत
कर्गद        +        उद्योगे
क्रय        +        अर्थम्
इति        +        अनयोः
उपचार        +        अर्थम्

Ans : पदस्यास्य तालपत्रोपरि चातिष्ठत कर्गदोद्योगे क्रयार्थम् इत्यनयोः उपचारार्थम्
Q.6: उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

Ans : (क) आवश्यकता - अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते। (ख) सामग्री - रन्धनार्थं सामग्री आपणतः आनेतव्या। (ग) पर्यावरणसुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्। (घ) विश्रामगृहम् - सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।
Q.7: उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ............ पुस्तकं देहि। (छात्र)
(ख) अहम् ............. वस्त्राणि ददामि। (निर्धन)
(ग) .............. पठनं रोचते। (लता)
(घ) रमेशः ................. अलम्। (सुरेश)
(ङ) ................. नमः। (अध्यापक)

Ans : (क) छात्राय पुस्तकं देहि। (ख) अहं निर्धनाय वस्त्राणि ददामि। (ग) लतायै पठनं रोचते। (घ) रमेशः सुरेशाय अलम्। (ङ). अध्यापकाय नमः

Did you find NCERT Solutions Class 8 Sanskrit chapter 3 डिजीभारतम् helpful? If yes, please comment below. Also please like, and share it with your friends!

NCERT Solutions Class 8 Sanskrit chapter 3 डिजीभारतम्- Video

You can also watch the video solutions of NCERT Class8 Sanskrit chapter 3 डिजीभारतम् here.

Video – will be available soon.

If you liked the video, please subscribe to our YouTube channel so that you can get more such interesting and useful study resources.

Download NCERT Solutions Class 8 Sanskrit chapter 3 डिजीभारतम् In PDF Format

You can also download here the NCERT Solutions Class 8 Sanskrit chapter 3 डिजीभारतम् in PDF format.

Click Here to download NCERT Solutions for Class 8 Sanskrit chapter 3 डिजीभारतम्

NCERT / CBSE Book for Class 8 Sanskrit

You can download the NCERT Book for Class 8 Sanskrit in PDF format for free. Otherwise you can also buy it easily online.

  • Click here for NCERT Book for Class 8 Sanskrit
  • Click here to buy NCERT Book for Class 8 Sanskrit

All NCERT Solutions Class 8

All NCERT Solutions

You can also check out NCERT Solutions of other classes here. Click on the class number below to go to relevant NCERT Solutions of Class 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12.

Class 4 Class 5 Class 6
Class 7 Class 8 Class 9
Class 10 Class 11 Class 12

Download the NCERT Solutions app for quick access to NCERT Solutions Class 8 Sanskrit Chapter 3 डिजीभारतम्. It will help you stay updated with relevant study material to help you top your class!

Previous Next

The post NCERT Solutions for Class 8 Sanskrit Chapter 3 भगवद्कुंजम (नकारंत्पुल्लिंग) appeared first on AglaSem Schools.



from AglaSem Schools https://ift.tt/3ygglEU
https://ift.tt/2WrnMvU https://ift.tt/2WrnMvU

Post a Comment

Previous Post Next Post